HINDU GODS

Showing posts with label SARASVATI SLOKAS. Show all posts
Showing posts with label SARASVATI SLOKAS. Show all posts

Sunday, December 19, 2010




Sree Sarswati Astottara Satanamavali
 
Om Sarsvatyai namah
Om Maha-bhadrayai namah
Om Vara-pradayai namah
Om Sree pradayai namah
Om Padma-nilayayai namah
Om Padmakshmai namah
Om Padma-vaktri-kayai namah
Om Shivanu-jayai namah
Om Pustaka-stayai namah
Om Gynana-mudrayai namah
Om Ramayai namah
Om Kama-rupayai namah
Om Maha-vidyayai namah
Om Maha-pataka-nashinyai namah
Om Maha-shrayayai namah
Om Malinyai namah
Om Maha-bhogayai namah
Om Maha-bhujayai namah
Om Maha-bagayai namah
Om Maho-tsahayai namah
Om Divyamgayai namah
Om Sura-vandi-tayai namah
Om Mahakalyai namah
Om Maha-pashayai namah
Om Maha-karayai namah
Om Mahamkushayai namah
Om Seetayai namah
Om Vimalayai namah
Om Vishvayai namah
Om Vidyunma-layai namah
Om Vaishnavyai namah
Om Chandri-kayai namah
Om Chandra-lekha-vibhu-shitayai namah
Om Maha-phalayai namah
Om Savitryai namah
Om Surasayai namah
Om Devyai namah
Om Divya-lankara-bhushitayai namah
Om Vagdevyai namah
Om Vasudayai namah
Om Teevrayai namah
Om Maha-bhadrayai namah
Om Bhoga-dayai namah
Om Govimdayai namah
Om Bharatyai namah
Om Bhamayai namah
Om Gomatyai namah
Om Jati-layai namah
Om Vindhya-vasayai namah
Om Chandi-kayai namah
Om Subha-drayai namah
Om Sura-puji-tayai namah
Om Vini-drayai namah
Om Vaishnavyai namah
Om Bramhyai namah
Om Bramha-gynanaika-sadhanayai namah
Om Soudaminyai namah
Om Sudha-murtayai namah
Om Suveenayai namah
Om Suvaa-sinyai namah
Om Vidya-rupayai namah
Om Bramha-jayayai namah
Om Vishalayai namah
Om Padma-lochanayai namah
Om Shumbha-sura-pramadhinyai namah
Om Dhumra-lochana-mardhinyai namah
Om Sarvatmi-kayai namah
Om Traeimurtyai namah
Om Shubha-dayai namah
Om Shastra-rupinyai namah
Om Sarva-devastu-tayai namah
Om Soumyayai namah
Om Sura-sura-namaskrutayai namah
Om Rakta-beejani-hantrai namah
Om Chamundayai namah
Om Munda-kambi-katai namah
Om Kala-ratryai namah
Om Praharanayai namah
Om Kala-dharayai namah
Om Niranja-nayai namah
Om Vara-rohayai namah
Om Vagdevyai namah
Om Varahyai namah
Om Varijaa-sanayai namah
Om Chitrambarayai namah
Om Chitra-gamdhayai namah
Om Chitra-malya-vibhushitayai namah
Om Kantayai namah
Om Kama-pradayai namah
Om Vindyayai namah
Om Rupa-soubhagya-daeinyai namah
Om Shweta-sanayai namah
Om Rakta-madhyayai namah
Om Dvibhu-jaayai namah
Om Sura-puji-tayai namah
Om Niranja-nayai namah
Om Neela-jamghayai namah
Om Chaturvarga-phala-pradayai namah
Om Chaturana-nasamrajyai namah
Om Bramha-vishu-sivatmi-kayai namah
Om Hamsa-sanayai namah
Om Maha-vidyayai namah
Om Mantra-vidyayai namah
Om Sarswatyai namah




Eti Sree Sarswati Astottara Satanamavali Samaptam

Wednesday, November 10, 2010



MADHA SUKTAM


Medha Suktham

(This medha Suktha is a part of Mahanarayana Upanishad,
understand there are Medha Sukthas also in Rig Veda and Atharva Veda.
This Suktha text from the book by R.L.Kashyap (2007) Veda Manthras and Sukthas and published by Aurobindo Kapali Shasthri Institute of Vedic Culture, Bangalore.)

Devi jushamana na aagath,
Viswachi bhadra sumanasyamana,
Thvaya jushta jushamana dhurookthan,
Brahad vadema vidardhe suveera.
(Let the goddess of intellect come here with happiness,
She is everywhere and has a happy frame of mind,
May we who were grief stricken, before she came,
Become greatly intelligent and know the ultimate.

THwaya jushtaa rishir bhavathi devi,
Thwaya brahmagath srirutha thwaya,
Thwaya jushtaschithramvindathe vasu,
Sa no jushasva dravinena medhe.
(By your grace one becomes a saint,
One becomes learned, one becomes rich,
Showered by your grace one gets different kinds of wealth,
And so goddess of wealth ,give us wealth and intellect.)

Medham ma indro dadathu,
Medham devi Saraswathi.
Medam may ashvinou ubhavadathaam,
Pushkarasrajo.
(Let Indra give me intelligence,,
Let Saraswathi give me intelligence,
Let the Aswini Kumaras support my intelligence,
For they wear the garlands of lotuses.)

Aapsaraasu cha ya medha,
Gandharveshu cha yan mana,
Devi medha Saraswathi ,
Sa mam medha surabhir jushtaam
svaha.Apsaras posses intelligence,
(Gandarwas possess intelligence,
Goddess of intelligence is Saraswathi,
Let the intelligence spread like fragrance
I offer you without any reservations*)

* Svaha is the wife of fire God.
We give offerings to her and she gives it to fire , who gives it to devas.

Aa maam mesha surabhir viswa roopa,
Hiranya varna jagathi jaamya,
Orjaswathi payasaa pinvamaanaa,
Sa maam medha suprathika jushtaam.
Intelligence is glorious in form and is like nectar,
Intelligence is golden and pervades the entire universe,
Intelligence is powerful and is sought after continuously,
Let it come to me with love and favour me
Translated by
P.R.Ramachander


Saturday, January 30, 2010

SARASVATI STOTRAM

Sarasvati stotram
Ya kundendu tusharaharadhavala ya shubhravastravrita
Ya vinavaradandamanditakara ya shvetapadmasana
Ya brahmachyutashankaraprabhritibhirdevaissada pujita
Sa mam patu sarasvati bhagavati nishsheshajadyapaha- 1
Dorbhiryukta chaturbhim sphatikamaninibhai rakshamalandadhana
Hastenaikena padmam sitamapicha shukam pustakam chaparena
Bhasa kundendushankhasphatikamaninibha bhasamana.asamana
Sa me vagdevateyam nivasatu vadane sarvada suprasanna- 2
Surasurasevitapadapankaja kare virajatkamaniyapustaka
Virinchipatni kamalasanasthita sarasvati nrityatu vachi me sada- 3
Sarasvati sarasijakesaraprabha tapasvini sitakamalasanapriya
Ghanastani kamalavilolalochana manasvini bhavatu varaprasadini -4
Sarasvati namastubhyam varade kamarupini
Vidyarambham karishyami siddhirbhavatu me sada -5
Sarasvati namastubhyam sarvadevi namo namah
Shantarupe shashidhare sarvayoge namo namah- 6
Nityanande niradhare nishkalayai namo namah
Vidyadhare vishalakshi shuddhajnane namo namah -7
Shuddhasphatikarupayai sukshmarupe namo namah
Shabdabrahmi chaturhaste sarvasiddhayai namo namah -8
Muktalankrita sarvangyai muladhare namo namah
Mulamantrasvarupayai mulashaktyai namo namah- 9
Mano manimahayoge vagishvari namo namah
Vagbhyai varadahastayai varadayai namo namah -10
Vedayai vedarupayai vedantayai namo namah
Gunadoshavivarjinyai gunadip{}tyai namo namah -11
Sarvajnane sadanande sarvarupe namo namah
Sampannayai kumaryai cha sarvajna te namo namah -12
Yoganarya umadevyai yoganande namo namah
Divyajnana trinetrayai divyamurtyai namo namah -13
Ardhachandrajatadhari chandrabimbe namo namah
Chandradityajatadhari chandrabimbe namo namah -14
Anurupe maharupe vishvarupe namo namah
Animadyashtasiddhayai anandayai namo namah -15
Jnana vijnana rupayai jnanamurte namo namah
Nanashastra svarupayai nanarupe namo namah -16
Padmada padmava.nsha cha padmarupe namo namah
Parameshthyai paramurtyai namaste papanashini -17
Mahadevyai mahakalyai mahalakshmyai namo namah
Brahmavishnushivayai cha brahmanaryai namo namah- 18
Kamalakarapushpa cha kamarupe namo namah
Kapali karmadiptayai karmadayai namo namah -19
Sayam pratah pathennityam shanmasatsiddhiruchyate
Choravyaghrabhayam nasti pathatam shrrinvatamapi -20
Ittham sarasvatistotramagastyamunivachakam
Sarvasiddhikaram nrinam sarpapapapranashanam -21

SARASVATI SLOKAS


Saraswathee dhviyam dhrushtaa Veenaa pusthaka dhaarinee

Hamsavaaha Samaayukthaa Vidhyaa dhaanakaree mama
Pradhamam Bhaarathee naama Dhvitheeyamcha Sarasvathee
Thrutheeyam Saaradhaa Dhe'vee Chathurtham Hamsavaahinee

Yaa Kundhendhu Thushaara Haara Dhavalaa Yaa Shubhra Vasthraa Vrithaa
Yaa Veenaa Varadhanda Mandithakaraa Yaa Shvetha Padhmaasanaa
Yaa Brahmaachyutha Shankara Prabhrithidevaih Sadhaa Vandhithaa
Saamaam Paathu Saraswathee Bhagavathee Nihshesha Jaadyaapahaa
(She, who is all white like the Kundha blossoms, the moon, snow and pearl; She, who is dressed in pure white; While two of her hands playveena, two other hands are poised to us boons; and punishments as needed; She is seated on a lotus; Ever worshipped by celestials like Brahma, Vishnu and Maheswara. May this Goddess Saraswathi, Bhagavathi, remove my obstacles and protect me.)
sarasvati namastubhyam varade kaamaruupini
vidyaarambhaM karishhyaami siddhirbhavatu me sadaa !
[Oh Goddess Saraswati, my humble prostrations unto you,
who are the fulfiller of all my wishes. I am beginning
my study, let me attain perfection in that, always.]

Friday, January 29, 2010

SARASVATI SLOKAS

Sarasvati slokas
Om Eim Saraswatyai Swaha !
Sarasvati namastubhyam varade kaamaruupini
Vidyaarambham karishhyaami siddhirbhavatu me sadaa !

[Oh Goddess Saraswati, my humble prostrations unto you,
who are the fulfiller of all my wishes. I am beginning
my study, let me attain perfection in that, always.]
Prayer Slokas on Sri Saraswathi
Saraswathee dhviyam dhrushtaa Veenaa pusthaka dhaarinee
Hamsavaaha Samaayukthaa Vidhyaa dhaanakaree mama
Pradhamam Bhaarathee naama Dhvitheeyamcha Sarasvathee
Thrutheeyam Saaradhaa Dhe'vee Chathurtham Hamsavaahinee

Shri sarasvatii stuti
yaa kundendu -Tushhaarahaara-dhavalaa yaa shubhra-vastraavritaa
yaa viiNaavaradanDaman Ditakaraa yaa shvetapadmaasanaa
yaa brahmaachyuta-sha.nkara-prabhritibhirdevaih sadaa puujitaa
saa maam paatu sarasvatii bhagavatii nihsheshhajaaDyaapahaa -1
Dorbhiryuktaa chaturbhih sphaTikamaNimayiimakshamaalaam dadhaanaa
hastenaikena padmam sitamapi cha shukam pustakam chaapareNa
bhaasaa kundendu-sha.nkhasphaTikamaNinibhaa bhaasamaanaa.asamaanaa
saa me vaagdevateyam nivasatu vadane sarvadaa suprasannaa
-2
aashaasu raashii bhavada.ngavalli
bhaasaiva daasiikr ita-dugdhasindhum.h
mandasmitairnindita-shaaradendu
vande.aravindaasana-sundari tvaam.h-3
shaaradaa shaaradaambojavadanaa vadanaambuje
sarvadaa sarvadaasmaakaM sannidhim sannidhim kriyaath-4
sarasvatiim cha taam naumi vaagadhishhThaatri-devataamh
devatvam pratipadyante yadanugrahato janaah-5
paatu no nikashhagraavaa matihemnaH sarasvatii
praagyetaraparichchhedam vachasaiva karoti yaa -6
shuddhaam brahmavichaarasaaraparamaa-maadyaam jagadvyaapiniiM
viiNaapustakadhaariniimabhayadaam jaaDyaandhakaaraapahaamh
haste spaaTikamaalikaaM vidadhatiiM padmaasane sa.nsthitaaM
vande taaM parameshvariiM bhagavatiiM buddhipradaaM shaaradaam.h -7
viiNaadhare vipulama.ngaladaanashiile
haktaartinaashini viri.nchihariishavandye
kiirtiprade.akhilamanorathade mahaarhe
vidyaapradaayini sarasvati naumi nityam.h -8
shvetaabjapuur na-vimalaasana-sa.nsthite he
shvetaambaraavr-itamanoharama.njugaatre
udyanmano gya-sitapa.nkajama.njulaasye
vidyaapradaayini sarasvati naumi nityam.h -9

maatastvadiiya-padapa.nkaja-bhaktiyuktaa
ye tvaaM bhajanti nikhilaanaparaanvihaaya
te nirjaratvamiha yaanti kalevareNa
bhuuvahni-vaayu-gaganaambu-vinirmitena -10
mohaandhakaara-bharite hR-idaye madiiye
maataH sadaiva kuru vaasamudaarabhaave
svIyaakhilaavayava-nirmalasuprabhaabhiH
shiighraM vinaashaya manogatamandhakaaram.h -11
brahmaa jagat.h sR-ijati paalayatiindireshaH
shambhurvinaashayati devi tava prabhaavaiH
na syaatkR-ipaa yadi tava prakaTaprabhaave
na syuH katha.nchidapi te nijakaaryadakshaaH -12
lakshmirmedhaa dharaa pushhTirgaurii tR-ishhTiH prabhaa dhR-itiH
etaabhiH paahi tanubhirashhTabhirmaaM sarasvatii -13
sarasavatyai namo nityaM bhadrakaalyai namo namaH

veda-vedaanta-vedaa.nga- vidyaasthaanebhya eva cha -14
sarasvati mahaabhaage vidye kamalalochane
vidyaaruupe vishaalaakshi vidyaaM dehi namostu te -15
yadakshara-padabhrashhTam maatraahiinam cha yadbhavet.h
tatsarvaM kshamyataaM devi prasiida parameshvari -16

Iti shriisarasvatii stotram Sampuurnam